C 31-1(2) Kaliyugāṣṭaka
Manuscript culture infobox
Filmed in: C 30/17
Title: Kaliyugāṣṭaka
Dimensions: 27.5 x 8.5cm x 2 folios
Material: paper?
Condition: {{{condition}}}
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: {{{date}}}
Acc No.: Kesar 298
Remarks: {{{remarks}}}
Reel No. C 31/1(2)
Inventory No. 29707
Title Kaliyugāṣṭaka
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 9.8 cm
Binding Hole
Folios 1
Lines per Folio 8
Foliation figure in the middle of the left-hand margin on the verso
Place of Deposit Kaiser Library
Accession No. 298
Manuscript Features
Excerpts
Beginning
oṃ namaḥ sarvvajñāya ||
prauḍhārkkopamamandajodbhavanṛṇāṃ samyak tadā dīpyate |
sādhunāñ ca ghanaiḥ pidhāna śaśinaḥ stviṭtullyalakṣmīr mmanāk ||
mantrāṇāṃ phala (!) nāsti kodhamayuge pāṭhādiśuddho na vai |
gokṣīraiḥ parihīnamandapṛthivi kāle hi kautūhalaṃ || 1 ||
aṃbe kṣāṃ jagatāntathaiva janake bhrātuḥ priyepsājanā
dāyādai riputulyatā kumatinā śaucādihīnā janāḥ ||
dhīrāś cārthavihīnakāḥ kaliyuge sanmānahīnā guṇāś
ceṭī prītikaro balādhamaratāḥ saṃvarttatesmin yuge || 2 || (fol. 1r1–4)
End
mitraṃ cāpi virodhanīyamanasā saṃtarjate śatruvad
vyāpāraṃ vividhaṃ karoti satataṃ tṛṣṇā na saṃtuṣyate |
lokāḥ kāpuruṣā guṇair virahitāḥ saṃtyaktasadbhāratī
itthaṃ kālavaśād yugāntakakṛyā saṃvarttateharnniśaṃ || 7 ||
hālāpāpalalāśaneṣu caturo dārāṃ nyakā vāṃcchito
bhaktiḥ śaṃkar nāstikodbhijagurur nnecchaṃti śāstrārthakān |
pāruṣyaṃ piśunānvito pi ca palo garvvā marud bhāratī
āścaryyaṃ kaluṣādi karmmarasikaḥ kāle kalau varttate || 8 || || (fol. 1v4–7)
Colophon
iti kaliyugāṣṭakaḥ samāptaḥ || ||
†nirgguṇa agneyo guṇavittharajaiyaosūcata na taiṣa osapaḥ ra | pāti libhanijagauḍaśiniyapaḥra taiyaḥ sapaḥ napala† (fol. 1v8)
Microfilm Details
Reel No. C 31/1b
Date of Filming 31-12-1975
Exposures 51 + 60 = 111
Used Copy Kathmandu
Type of Film positive
Remarks The MS is on exps. 58b–59t of reel number C 31/1.
Catalogued by RT
Date 15-06-2007